A 555-9 Prakriyākaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 555/9
Title: Prakriyākaumudī
Dimensions: 33 x 8.5 cm x 128 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/313
Remarks:
Reel No. A 555-9
Inventory No.: 54222
Reel No.: A 0555/09
Title Prakriyākaumudī
Author Rāmacandra
Subject Vyākaraṇa
Language Sanskrit
Reference BSP 6, p. 38, no. 313 (1/313)
Manuscript Details
Script Newari
MaterialNepali paper
State incomplete
Size 33.0 x 8.5 cm
Folios 126
Lines per Folio 7
Foliation figures in the middle of the right-hand margin on the verso
King
Place of Deposit NAK
Accession No. 1/313
Manuscript Features
The MS contains the text from the beginning to the subanta chapter.
Folio numbers 32 and 33 are written on the same folio.
Available folios are 1–62, 64–128.
There are two exposures of fols. 76v–77r, 81v–82r, 112v–113r and 121v–122r.
There are two folios after the end of the subanta chapter in 129r (exp. 132).
Excerpts
Beginning
❖ śrībhavānyai namaḥ ||
śrīmadviṭhṭhlam ānamya pāṇinyādi⟪nyādi⟫munīn gurūn |
prakriyākaumudīṃ kurmmaḥ pāṇinīyānusāriṇīṃ || ||
aiuṇ ṛḷk eoṅ [[aiauc]] hayavaraṭ laṇ ñamaṅaṇanam jhabhañ ghaḍhadhaṣ jabagaḍadaś khaphachaṭhathacaṭatav kapay śaṣasar hal || ||
iti pratyāhārasūtrāṇi ||
hakāro dvir upāttoyam aṭi śaly api vāñchatā |
arheṇādhukṣad ity atra dvayaṃ siddhaṃ bhaviṣyati || (fol. 1v1–4)
End
ekaṃ bahuvrīhivat || dvir ukta eva śabdo bahuvrīhivat syāt tena sublopapuṃvadbhāvo || ekaikam akṣaraṃ || ekaikayā āhutyā | ati diṣṭabahuvrīhau sarvvanāmatvaniṣedho na || ekaikasamai dehi || ādhāre ca || pīḍāyām arthe dviruktaṃ bahuvrīhivat syāt || [a]nyonyāṃ | parasparāṃ || itaretarāṃ vā imā striyo bhojayanti kūlāni vā || pakṣye anyonyam ityādi || tṛtīyādiṣu pūrvvavat || iti dviruktaprakriyā || (fol. 128v5–129r2, exp. 132)
Colophon
iti śrīrāmacandrācāryyaviracitāyāṃ prakriyākaumudyāṃ subantaṃ samāptam iti || || sambat 798 pauṣa kṛṣṇa pañcami kuhnu sampūrṇṇa yāṅā || (fol. 129r2–3, exp. 132)
Microfilm Details
Reel No.:A 0555/09
Date of Filming 08-05-1973
Exposures 135
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 04-01-2010
Bibliography